मंत्र पुष्पांजली
PUBLISHED : Mar 11 , 8:19 AM
मंत्र पुष्पांजली
कर्पूरगौरं करुणावतारं संसारसारं भुजगेन्द्रहारम्।
सदा बसन्तं हृदयारबिन्दे भबं भवानीसहितं नमामि।।
मंगलम भगवान शंभू , मंगलम रिषीबध्वजा ।
मंगलम पार्वती नाथो, मंगलाय तनो हर ।।
सर्व मंगल मङ्गल्ये, शिवे सर्वार्थ साधिके ।
शरण्ये त्रंबके गौरी, नारायणी नमोस्तुते ।।
प्रथम:
ॐ यज्ञेन यज्ञमयजन्त देवास्तनि धर्माणि प्रथमान्यासन् ।
ते ह नाकं महिमान: सचंत यत्र पूर्वे साध्या: संति देवा: ॥
द्वितीय:
ॐ राजाधिराजाय प्रसह्य साहिने।
नमो वयं वैश्रवणाय कुर्महे।
स मस कामान् काम कामाय मह्यं।
कामेश्र्वरो वैश्रवणो ददातु कुबेराय वैश्रवणाय।
महाराजाय नम: ।
तृतीय:
ॐ स्वस्ति, साम्राज्यं भौज्यं स्वाराज्यं
वैराज्यं पारमेष्ट्यं राज्यं महाराज्यमाधिपत्यमयं ।
समन्तपर्यायीस्यात् सार्वभौमः सार्वायुषः आन्तादापरार्धात् ।
पृथीव्यै समुद्रपर्यंताया एकराळ इति ॥
चतुर्थ:
ॐ तदप्येषः श्लोकोभिगीतो।
मरुतः परिवेष्टारो मरुतस्यावसन् गृहे।
आविक्षितस्य कामप्रेर्विश्वेदेवाः सभासद इति ॥
ॐ विश्वतश्छक्शुरूत विश्वतोमुखो, विश्वतो बाहुरूत विश्वतस्पात ।
जम्बाहुभ्याम धमति सम्पतत्रैध्यावा , भूमि जन यन देव एकः ।।
ॐ तत्पुरूषाय विद्महे, महादेव धीमहि तन्नो रूदः प्रचोदयात ।।
नाना सुगन्ध पुष्पाणि, यथा कालोद भवानि चः ।
पुष्पांजलि मया दत्त, गुहाण परमेश्वर ।।
उ भूर्भुवः स्वः भगवते श्री साम्बसदा शिवाय नमः
मंत्र पुष्पांजलि समर्पयामि, नमस्करोमि ।।